Go To Mantra

त्राय॑न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां॑ ग॒णः । त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥

English Transliteration

trāyantām iha devās trāyatām marutāṁ gaṇaḥ | trāyantāṁ viśvā bhūtāni yathāyam arapā asat ||

Pad Path

त्राय॑न्ताम् । इ॒ह । दे॒वाः । त्राय॑ताम् । म॒रुता॑म् । ग॒णः । त्राय॑न्ताम् । विश्वा॑ । भू॒तानि॑ । यथा॑ । अ॒यम् । अ॒र॒पाः । अस॑त् ॥ १०.१३७.५

Rigveda » Mandal:10» Sukta:137» Mantra:5 | Ashtak:8» Adhyay:7» Varga:25» Mantra:5 | Mandal:10» Anuvak:11» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (इह) इस परिवार में (देवाः) रश्मियाँ (त्रायन्ताम्) रोगी की रक्षा करें (मरुतां गणः) वायुओं का गण भी (त्रायताम्) रक्षा करे (विश्वा भूतानि) सारे पृथिवी आदि भूत (त्रायन्ताम्) रक्षा करें (यथा-अयम्-अरपाः-असत्) जिससे यह रोगरहित हो जावे ॥५॥
Connotation: - इस परिवार में रोगी की सूर्यकिरणें रक्षा करें, वायुएँ रक्षा करें, सब पृथिवी आदि रक्षा करें, जिससे यह रोगरहित हो जावे ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इह) अस्मिन् परिवारे (देवाः-त्रायन्ताम्) रश्मयो रुग्णं रक्षन्तु (मरुतां गणः-त्रायताम्) वायूनां गणोऽपि रक्षतु (विश्वा भूतानि त्रायन्ताम्) सर्वाणि भूतानि रक्षन्तु (यथा-अयम्-अरपाः-असत्) यथाऽयं रोगरहितो भवेत् ॥५॥